A 391-16 Vāsavadattā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 391/16
Title: Vāsavadattā
Dimensions: 25.2 x 11 cm x 98 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6475
Remarks:


Reel No. A 391-16 Inventory No. 85573

Title Vāsavadattā[tattvadīpinī]ṭīkā

Remarks a commentary on Suvandhu’s Vāsavadattā by Jagaddgara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete and marginally damaged

Size 25.2 x 11.0 cm

Folios 98

Lines per Folio 9

Foliation figures in both margin with rām in lower right-hand margin of verso

Scribe Śrīdhara

Place of Deposit NAK

Accession No. 5/6475

Manuscript Features

Marginal damages

98r is misplaced with 98v

Excerpts

Beginning

śrīman mahāgaṇapataye namaḥ

harautāta vaikuṃṭhatākāmyasidhau hara tātakāmapraṇāśāsti buddhau (!) ||

atas tau vihāya tvadīyādrāmāte (!) tapātena heraṃbanodositavyaṃ 1

natvā gurun gaṇagurun avalokyaṭīkā viśvadikokha (!) nivahān suvicārya buddhyā

śrīmān jagad dhara imāṃ vitanoti ṭīkāṃ gūḍhārtha bodha nipūṇo bharatādi vijñaḥ |

iha khalu niḥpratyūham ihitaphalasidhyartha matyartham athī (!) kavikulakumudabandhuḥ subandhur vāgadhidevatā kīrttanarūpaṃ maṅgalamādau nibadhnāt | karavaretyādi | (fol. 1v1–5)

End

chaṃdālaṃkaraṇaṃ cayena bharataṃ tat kāmaśāstraṃ sṛtaṃ

tenānena jagaddhareṇa kavinā tīkā kṛteyaṃ mudā |

nānākoṣavatī nitāṃtavatu ṇaramyārthasārthārthinī

nānālaṃkṛti suṃdarī rasavaśā śuddhānvayā bhāvinī |

nirdoṣād galajāṃganeva gunīnī kāmameyaṃ tatas

tām enām anupālayantu kṛtinas tebhyo namaḥ sarvadā || || (fol. 98v3–6)

Colophon

iti mahāmahopādhyāya dharmādhikaraṇa śrījagaddharaviracitā tatvadīpinī vāsavadattāṭīkā samāptāḥ (!) || || śubham astuḥ (!) || (fol. 98v6–7)

Microfilm Details

Reel No. A 391/16

Date of Filming 14-07-1972

Exposures 99

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 30-10-2003

Bibliography