A 391-16 Vāsavadattā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 391/16
Title: Vāsavadattā
Dimensions: 25.2 x 11 cm x 98 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6475
Remarks:
Reel No. A 391-16 Inventory No. 85573
Title Vāsavadattā[tattvadīpinī]ṭīkā
Remarks a commentary on Suvandhu’s Vāsavadattā by Jagaddgara
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete and marginally damaged
Size 25.2 x 11.0 cm
Folios 98
Lines per Folio 9
Foliation figures in both margin with rām in lower right-hand margin of verso
Scribe Śrīdhara
Place of Deposit NAK
Accession No. 5/6475
Manuscript Features
Marginal damages
98r is misplaced with 98v
Excerpts
Beginning
śrīman mahāgaṇapataye namaḥ
harautāta vaikuṃṭhatākāmyasidhau hara tātakāmapraṇāśāsti buddhau (!) ||
atas tau vihāya tvadīyādrāmāte (!) tapātena heraṃbanodositavyaṃ 1
natvā gurun gaṇagurun avalokyaṭīkā viśvadikokha (!) nivahān suvicārya buddhyā
śrīmān jagad dhara imāṃ vitanoti ṭīkāṃ gūḍhārtha bodha nipūṇo bharatādi vijñaḥ |
iha khalu niḥpratyūham ihitaphalasidhyartha matyartham athī (!) kavikulakumudabandhuḥ subandhur vāgadhidevatā kīrttanarūpaṃ maṅgalamādau nibadhnāt | karavaretyādi | (fol. 1v1–5)
End
chaṃdālaṃkaraṇaṃ cayena bharataṃ tat kāmaśāstraṃ sṛtaṃ
tenānena jagaddhareṇa kavinā tīkā kṛteyaṃ mudā |
nānākoṣavatī nitāṃtavatu ṇaramyārthasārthārthinī
nānālaṃkṛti suṃdarī rasavaśā śuddhānvayā bhāvinī |
nirdoṣād galajāṃganeva gunīnī kāmameyaṃ tatas
tām enām anupālayantu kṛtinas tebhyo namaḥ sarvadā || || (fol. 98v3–6)
Colophon
iti mahāmahopādhyāya dharmādhikaraṇa śrījagaddharaviracitā tatvadīpinī vāsavadattāṭīkā samāptāḥ (!) || || śubham astuḥ (!) || (fol. 98v6–7)
Microfilm Details
Reel No. A 391/16
Date of Filming 14-07-1972
Exposures 99
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 30-10-2003
Bibliography